कृदन्तरूपाणि - निस् + ध्राख् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ध्राखणम्
अनीयर्
निर्ध्राखणीयः - निर्ध्राखणीया
ण्वुल्
निर्ध्राखकः - निर्ध्राखिका
तुमुँन्
निर्ध्राखितुम्
तव्य
निर्ध्राखितव्यः - निर्ध्राखितव्या
तृच्
निर्ध्राखिता - निर्ध्राखित्री
ल्यप्
निर्ध्राख्य
क्तवतुँ
निर्ध्राखितवान् - निर्ध्राखितवती
क्त
निर्ध्राखितः - निर्ध्राखिता
शतृँ
निर्ध्राखन् - निर्ध्राखन्ती
ण्यत्
निर्ध्राख्यः - निर्ध्राख्या
अच्
निर्ध्राखः - निर्ध्राखा
घञ्
निर्ध्राखः
निर्ध्राखा


सनादि प्रत्ययाः

उपसर्गाः