कृदन्तरूपाणि - निस् + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ध्राखणम्
अनीयर्
निर्ध्राखणीयः - निर्ध्राखणीया
ण्वुल्
निर्ध्राखकः - निर्ध्राखिका
तुमुँन्
निर्ध्राखयितुम्
तव्य
निर्ध्राखयितव्यः - निर्ध्राखयितव्या
तृच्
निर्ध्राखयिता - निर्ध्राखयित्री
ल्यप्
निर्ध्राख्य
क्तवतुँ
निर्ध्राखितवान् - निर्ध्राखितवती
क्त
निर्ध्राखितः - निर्ध्राखिता
शतृँ
निर्ध्राखयन् - निर्ध्राखयन्ती
शानच्
निर्ध्राखयमाणः - निर्ध्राखयमाणा
यत्
निर्ध्राख्यः - निर्ध्राख्या
अच्
निर्ध्राखः - निर्ध्राखा
युच्
निर्ध्राखणा


सनादि प्रत्ययाः

उपसर्गाः