कृदन्तरूपाणि - अभि + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिध्राखणम्
अनीयर्
अभिध्राखणीयः - अभिध्राखणीया
ण्वुल्
अभिध्राखकः - अभिध्राखिका
तुमुँन्
अभिध्राखयितुम्
तव्य
अभिध्राखयितव्यः - अभिध्राखयितव्या
तृच्
अभिध्राखयिता - अभिध्राखयित्री
ल्यप्
अभिध्राख्य
क्तवतुँ
अभिध्राखितवान् - अभिध्राखितवती
क्त
अभिध्राखितः - अभिध्राखिता
शतृँ
अभिध्राखयन् - अभिध्राखयन्ती
शानच्
अभिध्राखयमाणः - अभिध्राखयमाणा
यत्
अभिध्राख्यः - अभिध्राख्या
अच्
अभिध्राखः - अभिध्राखा
युच्
अभिध्राखणा


सनादि प्रत्ययाः

उपसर्गाः