कृदन्तरूपाणि - अभि + ध्राख् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिध्राखणम्
अनीयर्
अभिध्राखणीयः - अभिध्राखणीया
ण्वुल्
अभिध्राखकः - अभिध्राखिका
तुमुँन्
अभिध्राखितुम्
तव्य
अभिध्राखितव्यः - अभिध्राखितव्या
तृच्
अभिध्राखिता - अभिध्राखित्री
ल्यप्
अभिध्राख्य
क्तवतुँ
अभिध्राखितवान् - अभिध्राखितवती
क्त
अभिध्राखितः - अभिध्राखिता
शतृँ
अभिध्राखन् - अभिध्राखन्ती
ण्यत्
अभिध्राख्यः - अभिध्राख्या
अच्
अभिध्राखः - अभिध्राखा
घञ्
अभिध्राखः
अभिध्राखा


सनादि प्रत्ययाः

उपसर्गाः