कृदन्तरूपाणि - नि + ध्राख् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निध्राखणम्
अनीयर्
निध्राखणीयः - निध्राखणीया
ण्वुल्
निध्राखकः - निध्राखिका
तुमुँन्
निध्राखितुम्
तव्य
निध्राखितव्यः - निध्राखितव्या
तृच्
निध्राखिता - निध्राखित्री
ल्यप्
निध्राख्य
क्तवतुँ
निध्राखितवान् - निध्राखितवती
क्त
निध्राखितः - निध्राखिता
शतृँ
निध्राखन् - निध्राखन्ती
ण्यत्
निध्राख्यः - निध्राख्या
अच्
निध्राखः - निध्राखा
घञ्
निध्राखः
निध्राखा


सनादि प्रत्ययाः

उपसर्गाः