कृदन्तरूपाणि - आङ् + ध्राख् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आध्राखणम्
अनीयर्
आध्राखणीयः - आध्राखणीया
ण्वुल्
आध्राखकः - आध्राखिका
तुमुँन्
आध्राखितुम्
तव्य
आध्राखितव्यः - आध्राखितव्या
तृच्
आध्राखिता - आध्राखित्री
ल्यप्
आध्राख्य
क्तवतुँ
आध्राखितवान् - आध्राखितवती
क्त
आध्राखितः - आध्राखिता
शतृँ
आध्राखन् - आध्राखन्ती
ण्यत्
आध्राख्यः - आध्राख्या
अच्
आध्राखः - आध्राखा
घञ्
आध्राखः
आध्राखा


सनादि प्रत्ययाः

उपसर्गाः