कृदन्तरूपाणि - निर् + लिख् + यङ्लुक् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लेलेखनम्
अनीयर्
निर्लेलेखनीयः - निर्लेलेखनीया
ण्वुल्
निर्लेलेखकः - निर्लेलेखिका
तुमुँन्
निर्लेलेखितुम्
तव्य
निर्लेलेखितव्यः - निर्लेलेखितव्या
तृच्
निर्लेलेखिता - निर्लेलेखित्री
ल्यप्
निर्लेलिख्य
क्तवतुँ
निर्लेलिखितवान् - निर्लेलिखितवती
क्त
निर्लेलिखितः - निर्लेलिखिता
शतृँ
निर्लेलिखन् - निर्लेलिखती
ण्यत्
निर्लेलेख्यः - निर्लेलेख्या
घञ्
निर्लेलेखः
निर्लेलिखः - निर्लेलिखा
निर्लेलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः