कृदन्तरूपाणि - निर् + लिख् + णिच्+सन् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लिलेखयिषणम्
अनीयर्
निर्लिलेखयिषणीयः - निर्लिलेखयिषणीया
ण्वुल्
निर्लिलेखयिषकः - निर्लिलेखयिषिका
तुमुँन्
निर्लिलेखयिषितुम्
तव्य
निर्लिलेखयिषितव्यः - निर्लिलेखयिषितव्या
तृच्
निर्लिलेखयिषिता - निर्लिलेखयिषित्री
ल्यप्
निर्लिलेखयिष्य
क्तवतुँ
निर्लिलेखयिषितवान् - निर्लिलेखयिषितवती
क्त
निर्लिलेखयिषितः - निर्लिलेखयिषिता
शतृँ
निर्लिलेखयिषन् - निर्लिलेखयिषन्ती
शानच्
निर्लिलेखयिषमाणः - निर्लिलेखयिषमाणा
यत्
निर्लिलेखयिष्यः - निर्लिलेखयिष्या
अच्
निर्लिलेखयिषः - निर्लिलेखयिषा
घञ्
निर्लिलेखयिषः
निर्लिलेखयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः