कृदन्तरूपाणि - निर् + लिख् + णिच् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लेखनम्
अनीयर्
निर्लेखनीयः - निर्लेखनीया
ण्वुल्
निर्लेखकः - निर्लेखिका
तुमुँन्
निर्लेखयितुम्
तव्य
निर्लेखयितव्यः - निर्लेखयितव्या
तृच्
निर्लेखयिता - निर्लेखयित्री
ल्यप्
निर्लेख्य
क्तवतुँ
निर्लेखितवान् - निर्लेखितवती
क्त
निर्लेखितः - निर्लेखिता
शतृँ
निर्लेखयन् - निर्लेखयन्ती
शानच्
निर्लेखयमानः - निर्लेखयमाना
यत्
निर्लेख्यः - निर्लेख्या
अच्
निर्लेखः - निर्लेखा
युच्
निर्लेखना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः