कृदन्तरूपाणि - वि + निस् + लिख् + णिच् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिर्लेखनम्
अनीयर्
विनिर्लेखनीयः - विनिर्लेखनीया
ण्वुल्
विनिर्लेखकः - विनिर्लेखिका
तुमुँन्
विनिर्लेखयितुम्
तव्य
विनिर्लेखयितव्यः - विनिर्लेखयितव्या
तृच्
विनिर्लेखयिता - विनिर्लेखयित्री
ल्यप्
विनिर्लेख्य
क्तवतुँ
विनिर्लेखितवान् - विनिर्लेखितवती
क्त
विनिर्लेखितः - विनिर्लेखिता
शतृँ
विनिर्लेखयन् - विनिर्लेखयन्ती
शानच्
विनिर्लेखयमानः - विनिर्लेखयमाना
यत्
विनिर्लेख्यः - विनिर्लेख्या
अच्
विनिर्लेखः - विनिर्लेखा
युच्
विनिर्लेखना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः