कृदन्तरूपाणि - वि + निस् + लिख् + सन् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिर्लिलिखिषणम् / विनिर्लिलेखिषणम्
अनीयर्
विनिर्लिलिखिषणीयः / विनिर्लिलेखिषणीयः - विनिर्लिलिखिषणीया / विनिर्लिलेखिषणीया
ण्वुल्
विनिर्लिलिखिषकः / विनिर्लिलेखिषकः - विनिर्लिलिखिषिका / विनिर्लिलेखिषिका
तुमुँन्
विनिर्लिलिखिषितुम् / विनिर्लिलेखिषितुम्
तव्य
विनिर्लिलिखिषितव्यः / विनिर्लिलेखिषितव्यः - विनिर्लिलिखिषितव्या / विनिर्लिलेखिषितव्या
तृच्
विनिर्लिलिखिषिता / विनिर्लिलेखिषिता - विनिर्लिलिखिषित्री / विनिर्लिलेखिषित्री
ल्यप्
विनिर्लिलिखिष्य / विनिर्लिलेखिष्य
क्तवतुँ
विनिर्लिलिखिषितवान् / विनिर्लिलेखिषितवान् - विनिर्लिलिखिषितवती / विनिर्लिलेखिषितवती
क्त
विनिर्लिलिखिषितः / विनिर्लिलेखिषितः - विनिर्लिलिखिषिता / विनिर्लिलेखिषिता
शतृँ
विनिर्लिलिखिषन् / विनिर्लिलेखिषन् - विनिर्लिलिखिषन्ती / विनिर्लिलेखिषन्ती
यत्
विनिर्लिलिखिष्यः / विनिर्लिलेखिष्यः - विनिर्लिलिखिष्या / विनिर्लिलेखिष्या
अच्
विनिर्लिलिखिषः / विनिर्लिलेखिषः - विनिर्लिलिखिषा - विनिर्लिलेखिषा
घञ्
विनिर्लिलिखिषः / विनिर्लिलेखिषः
विनिर्लिलिखिषा / विनिर्लिलेखिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः