कृदन्तरूपाणि - आङ् + लिख् + सन् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलिलिखिषणम् / आलिलेखिषणम्
अनीयर्
आलिलिखिषणीयः / आलिलेखिषणीयः - आलिलिखिषणीया / आलिलेखिषणीया
ण्वुल्
आलिलिखिषकः / आलिलेखिषकः - आलिलिखिषिका / आलिलेखिषिका
तुमुँन्
आलिलिखिषितुम् / आलिलेखिषितुम्
तव्य
आलिलिखिषितव्यः / आलिलेखिषितव्यः - आलिलिखिषितव्या / आलिलेखिषितव्या
तृच्
आलिलिखिषिता / आलिलेखिषिता - आलिलिखिषित्री / आलिलेखिषित्री
ल्यप्
आलिलिखिष्य / आलिलेखिष्य
क्तवतुँ
आलिलिखिषितवान् / आलिलेखिषितवान् - आलिलिखिषितवती / आलिलेखिषितवती
क्त
आलिलिखिषितः / आलिलेखिषितः - आलिलिखिषिता / आलिलेखिषिता
शतृँ
आलिलिखिषन् / आलिलेखिषन् - आलिलिखिषन्ती / आलिलेखिषन्ती
यत्
आलिलिखिष्यः / आलिलेखिष्यः - आलिलिखिष्या / आलिलेखिष्या
अच्
आलिलिखिषः / आलिलेखिषः - आलिलिखिषा - आलिलेखिषा
घञ्
आलिलिखिषः / आलिलेखिषः
आलिलिखिषा / आलिलेखिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः