कृदन्तरूपाणि - आङ् + लिख् + यङ् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलेलिखनम्
अनीयर्
आलेलिखनीयः - आलेलिखनीया
ण्वुल्
आलेलिखकः - आलेलिखिका
तुमुँन्
आलेलिखितुम्
तव्य
आलेलिखितव्यः - आलेलिखितव्या
तृच्
आलेलिखिता - आलेलिखित्री
ल्यप्
आलेलिख्य
क्तवतुँ
आलेलिखितवान् - आलेलिखितवती
क्त
आलेलिखितः - आलेलिखिता
शानच्
आलेलिख्यमानः - आलेलिख्यमाना
यत्
आलेलिख्यः - आलेलिख्या
घञ्
आलेलिखः
आलेलिखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः