कृदन्तरूपाणि - आङ् + लिख् + यङ्लुक् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलेलेखनम्
अनीयर्
आलेलेखनीयः - आलेलेखनीया
ण्वुल्
आलेलेखकः - आलेलेखिका
तुमुँन्
आलेलेखितुम्
तव्य
आलेलेखितव्यः - आलेलेखितव्या
तृच्
आलेलेखिता - आलेलेखित्री
ल्यप्
आलेलिख्य
क्तवतुँ
आलेलिखितवान् - आलेलिखितवती
क्त
आलेलिखितः - आलेलिखिता
शतृँ
आलेलिखन् - आलेलिखती
ण्यत्
आलेलेख्यः - आलेलेख्या
घञ्
आलेलेखः
आलेलिखः - आलेलिखा
आलेलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः