कृदन्तरूपाणि - वि + निस् + लिख् + यङ्लुक् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिर्लेलेखनम्
अनीयर्
विनिर्लेलेखनीयः - विनिर्लेलेखनीया
ण्वुल्
विनिर्लेलेखकः - विनिर्लेलेखिका
तुमुँन्
विनिर्लेलेखितुम्
तव्य
विनिर्लेलेखितव्यः - विनिर्लेलेखितव्या
तृच्
विनिर्लेलेखिता - विनिर्लेलेखित्री
ल्यप्
विनिर्लेलिख्य
क्तवतुँ
विनिर्लेलिखितवान् - विनिर्लेलिखितवती
क्त
विनिर्लेलिखितः - विनिर्लेलिखिता
शतृँ
विनिर्लेलिखन् - विनिर्लेलिखती
ण्यत्
विनिर्लेलेख्यः - विनिर्लेलेख्या
घञ्
विनिर्लेलेखः
विनिर्लेलिखः - विनिर्लेलिखा
विनिर्लेलेखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः