कृदन्तरूपाणि - निर् + लिख् + यङ् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लेलिखनम्
अनीयर्
निर्लेलिखनीयः - निर्लेलिखनीया
ण्वुल्
निर्लेलिखकः - निर्लेलिखिका
तुमुँन्
निर्लेलिखितुम्
तव्य
निर्लेलिखितव्यः - निर्लेलिखितव्या
तृच्
निर्लेलिखिता - निर्लेलिखित्री
ल्यप्
निर्लेलिख्य
क्तवतुँ
निर्लेलिखितवान् - निर्लेलिखितवती
क्त
निर्लेलिखितः - निर्लेलिखिता
शानच्
निर्लेलिख्यमानः - निर्लेलिख्यमाना
यत्
निर्लेलिख्यः - निर्लेलिख्या
घञ्
निर्लेलिखः
निर्लेलिखा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः