कृदन्तरूपाणि - लिख् + णिच् - लिखँ अक्षरविन्यासे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लेखनम्
अनीयर्
लेखनीयः - लेखनीया
ण्वुल्
लेखकः - लेखिका
तुमुँन्
लेखयितुम्
तव्य
लेखयितव्यः - लेखयितव्या
तृच्
लेखयिता - लेखयित्री
क्त्वा
लेखयित्वा
क्तवतुँ
लेखितवान् - लेखितवती
क्त
लेखितः - लेखिता
शतृँ
लेखयन् - लेखयन्ती
शानच्
लेखयमानः - लेखयमाना
यत्
लेख्यः - लेख्या
अच्
लेखः - लेखा
युच्
लेखना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः