कृदन्तरूपाणि - दुर् + मृज् + सन् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मिमार्जिषणम् / दुर्मिमृक्षणम्
अनीयर्
दुर्मिमार्जिषणीयः / दुर्मिमृक्षणीयः - दुर्मिमार्जिषणीया / दुर्मिमृक्षणीया
ण्वुल्
दुर्मिमार्जिषकः / दुर्मिमृक्षकः - दुर्मिमार्जिषिका / दुर्मिमृक्षिका
तुमुँन्
दुर्मिमार्जिषितुम् / दुर्मिमृक्षितुम्
तव्य
दुर्मिमार्जिषितव्यः / दुर्मिमृक्षितव्यः - दुर्मिमार्जिषितव्या / दुर्मिमृक्षितव्या
तृच्
दुर्मिमार्जिषिता / दुर्मिमृक्षिता - दुर्मिमार्जिषित्री / दुर्मिमृक्षित्री
ल्यप्
दुर्मिमार्जिष्य / दुर्मिमृक्ष्य
क्तवतुँ
दुर्मिमार्जिषितवान् / दुर्मिमृक्षितवान् - दुर्मिमार्जिषितवती / दुर्मिमृक्षितवती
क्त
दुर्मिमार्जिषितः / दुर्मिमृक्षितः - दुर्मिमार्जिषिता / दुर्मिमृक्षिता
शतृँ
दुर्मिमार्जिषन् / दुर्मिमृक्षन् - दुर्मिमार्जिषन्ती / दुर्मिमृक्षन्ती
यत्
दुर्मिमार्जिष्यः / दुर्मिमृक्ष्यः - दुर्मिमार्जिष्या / दुर्मिमृक्ष्या
अच्
दुर्मिमार्जिषः / दुर्मिमृक्षः - दुर्मिमार्जिषा - दुर्मिमृक्षा
घञ्
दुर्मिमार्जिषः / दुर्मिमृक्षः
दुर्मिमार्जिषा / दुर्मिमृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः