कृदन्तरूपाणि - दुर् + मृज् + णिच् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मार्जनम्
अनीयर्
दुर्मार्जनीयः - दुर्मार्जनीया
ण्वुल्
दुर्मार्जकः - दुर्मार्जिका
तुमुँन्
दुर्मार्जयितुम्
तव्य
दुर्मार्जयितव्यः - दुर्मार्जयितव्या
तृच्
दुर्मार्जयिता - दुर्मार्जयित्री
ल्यप्
दुर्मार्ज्य
क्तवतुँ
दुर्मार्जितवान् - दुर्मार्जितवती
क्त
दुर्मार्जितः - दुर्मार्जिता
शतृँ
दुर्मार्जयन् - दुर्मार्जयन्ती
शानच्
दुर्मार्जयमानः - दुर्मार्जयमाना
यत्
दुर्मार्ज्यः - दुर्मार्ज्या
अच्
दुर्मार्जः - दुर्मार्जा
युच्
दुर्मार्जना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः