कृदन्तरूपाणि - प्र + उत् + मृज् + णिच् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोन्मार्जनम् / प्रोद्मार्जनम्
अनीयर्
प्रोन्मार्जनीयः / प्रोद्मार्जनीयः - प्रोन्मार्जनीया / प्रोद्मार्जनीया
ण्वुल्
प्रोन्मार्जकः / प्रोद्मार्जकः - प्रोन्मार्जिका / प्रोद्मार्जिका
तुमुँन्
प्रोन्मार्जयितुम् / प्रोद्मार्जयितुम्
तव्य
प्रोन्मार्जयितव्यः / प्रोद्मार्जयितव्यः - प्रोन्मार्जयितव्या / प्रोद्मार्जयितव्या
तृच्
प्रोन्मार्जयिता / प्रोद्मार्जयिता - प्रोन्मार्जयित्री / प्रोद्मार्जयित्री
ल्यप्
प्रोन्मार्ज्य / प्रोद्मार्ज्य
क्तवतुँ
प्रोन्मार्जितवान् / प्रोद्मार्जितवान् - प्रोन्मार्जितवती / प्रोद्मार्जितवती
क्त
प्रोन्मार्जितः / प्रोद्मार्जितः - प्रोन्मार्जिता / प्रोद्मार्जिता
शतृँ
प्रोन्मार्जयन् / प्रोद्मार्जयन् - प्रोन्मार्जयन्ती / प्रोद्मार्जयन्ती
शानच्
प्रोन्मार्जयमानः / प्रोद्मार्जयमानः - प्रोन्मार्जयमाना / प्रोद्मार्जयमाना
यत्
प्रोन्मार्ज्यः / प्रोद्मार्ज्यः - प्रोन्मार्ज्या / प्रोद्मार्ज्या
अच्
प्रोन्मार्जः / प्रोद्मार्जः - प्रोन्मार्जा - प्रोद्मार्जा
युच्
प्रोन्मार्जना / प्रोद्मार्जना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः