कृदन्तरूपाणि - प्र + उत् + मृज् + यङ् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोन्मरीमृजनम् / प्रोद्मरीमृजनम्
अनीयर्
प्रोन्मरीमृजनीयः / प्रोद्मरीमृजनीयः - प्रोन्मरीमृजनीया / प्रोद्मरीमृजनीया
ण्वुल्
प्रोन्मरीमृजकः / प्रोद्मरीमृजकः - प्रोन्मरीमृजिका / प्रोद्मरीमृजिका
तुमुँन्
प्रोन्मरीमृजितुम् / प्रोद्मरीमृजितुम्
तव्य
प्रोन्मरीमृजितव्यः / प्रोद्मरीमृजितव्यः - प्रोन्मरीमृजितव्या / प्रोद्मरीमृजितव्या
तृच्
प्रोन्मरीमृजिता / प्रोद्मरीमृजिता - प्रोन्मरीमृजित्री / प्रोद्मरीमृजित्री
ल्यप्
प्रोन्मरीमृज्य / प्रोद्मरीमृज्य
क्तवतुँ
प्रोन्मरीमृजितवान् / प्रोद्मरीमृजितवान् - प्रोन्मरीमृजितवती / प्रोद्मरीमृजितवती
क्त
प्रोन्मरीमृजितः / प्रोद्मरीमृजितः - प्रोन्मरीमृजिता / प्रोद्मरीमृजिता
शानच्
प्रोन्मरीमृज्यमानः / प्रोद्मरीमृज्यमानः - प्रोन्मरीमृज्यमाना / प्रोद्मरीमृज्यमाना
यत्
प्रोन्मरीमृज्यः / प्रोद्मरीमृज्यः - प्रोन्मरीमृज्या / प्रोद्मरीमृज्या
घञ्
प्रोन्मरीमृजः / प्रोद्मरीमृजः
प्रोन्मरीमृजा / प्रोद्मरीमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः