कृदन्तरूपाणि - प्र + उत् + मृज् + णिच्+सन् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोन्मिमार्जयिषणम् / प्रोद्मिमार्जयिषणम्
अनीयर्
प्रोन्मिमार्जयिषणीयः / प्रोद्मिमार्जयिषणीयः - प्रोन्मिमार्जयिषणीया / प्रोद्मिमार्जयिषणीया
ण्वुल्
प्रोन्मिमार्जयिषकः / प्रोद्मिमार्जयिषकः - प्रोन्मिमार्जयिषिका / प्रोद्मिमार्जयिषिका
तुमुँन्
प्रोन्मिमार्जयिषितुम् / प्रोद्मिमार्जयिषितुम्
तव्य
प्रोन्मिमार्जयिषितव्यः / प्रोद्मिमार्जयिषितव्यः - प्रोन्मिमार्जयिषितव्या / प्रोद्मिमार्जयिषितव्या
तृच्
प्रोन्मिमार्जयिषिता / प्रोद्मिमार्जयिषिता - प्रोन्मिमार्जयिषित्री / प्रोद्मिमार्जयिषित्री
ल्यप्
प्रोन्मिमार्जयिष्य / प्रोद्मिमार्जयिष्य
क्तवतुँ
प्रोन्मिमार्जयिषितवान् / प्रोद्मिमार्जयिषितवान् - प्रोन्मिमार्जयिषितवती / प्रोद्मिमार्जयिषितवती
क्त
प्रोन्मिमार्जयिषितः / प्रोद्मिमार्जयिषितः - प्रोन्मिमार्जयिषिता / प्रोद्मिमार्जयिषिता
शतृँ
प्रोन्मिमार्जयिषन् / प्रोद्मिमार्जयिषन् - प्रोन्मिमार्जयिषन्ती / प्रोद्मिमार्जयिषन्ती
शानच्
प्रोन्मिमार्जयिषमाणः / प्रोद्मिमार्जयिषमाणः - प्रोन्मिमार्जयिषमाणा / प्रोद्मिमार्जयिषमाणा
यत्
प्रोन्मिमार्जयिष्यः / प्रोद्मिमार्जयिष्यः - प्रोन्मिमार्जयिष्या / प्रोद्मिमार्जयिष्या
अच्
प्रोन्मिमार्जयिषः / प्रोद्मिमार्जयिषः - प्रोन्मिमार्जयिषा - प्रोद्मिमार्जयिषा
घञ्
प्रोन्मिमार्जयिषः / प्रोद्मिमार्जयिषः
प्रोन्मिमार्जयिषा / प्रोद्मिमार्जयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः