कृदन्तरूपाणि - दुर् + मृज् + णिच्+सन् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मिमार्जयिषणम्
अनीयर्
दुर्मिमार्जयिषणीयः - दुर्मिमार्जयिषणीया
ण्वुल्
दुर्मिमार्जयिषकः - दुर्मिमार्जयिषिका
तुमुँन्
दुर्मिमार्जयिषितुम्
तव्य
दुर्मिमार्जयिषितव्यः - दुर्मिमार्जयिषितव्या
तृच्
दुर्मिमार्जयिषिता - दुर्मिमार्जयिषित्री
ल्यप्
दुर्मिमार्जयिष्य
क्तवतुँ
दुर्मिमार्जयिषितवान् - दुर्मिमार्जयिषितवती
क्त
दुर्मिमार्जयिषितः - दुर्मिमार्जयिषिता
शतृँ
दुर्मिमार्जयिषन् - दुर्मिमार्जयिषन्ती
शानच्
दुर्मिमार्जयिषमाणः - दुर्मिमार्जयिषमाणा
यत्
दुर्मिमार्जयिष्यः - दुर्मिमार्जयिष्या
अच्
दुर्मिमार्जयिषः - दुर्मिमार्जयिषा
घञ्
दुर्मिमार्जयिषः
दुर्मिमार्जयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः