कृदन्तरूपाणि - दुर् + मृज् + यङ्लुक् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मरीमार्जनम् / दुर्मरिमार्जनम् / दुर्मर्मार्जनम्
अनीयर्
दुर्मरीमार्जनीयः / दुर्मरिमार्जनीयः / दुर्मर्मार्जनीयः - दुर्मरीमार्जनीया / दुर्मरिमार्जनीया / दुर्मर्मार्जनीया
ण्वुल्
दुर्मरीमार्जकः / दुर्मरिमार्जकः / दुर्मर्मार्जकः - दुर्मरीमार्जिका / दुर्मरिमार्जिका / दुर्मर्मार्जिका
तुमुँन्
दुर्मरीमार्जितुम् / दुर्मरिमार्जितुम् / दुर्मर्मार्जितुम्
तव्य
दुर्मरीमार्जितव्यः / दुर्मरिमार्जितव्यः / दुर्मर्मार्जितव्यः - दुर्मरीमार्जितव्या / दुर्मरिमार्जितव्या / दुर्मर्मार्जितव्या
तृच्
दुर्मरीमार्जिता / दुर्मरिमार्जिता / दुर्मर्मार्जिता - दुर्मरीमार्जित्री / दुर्मरिमार्जित्री / दुर्मर्मार्जित्री
ल्यप्
दुर्मरीमृज्य / दुर्मरिमृज्य / दुर्मर्मृज्य
क्तवतुँ
दुर्मरीमार्जितवान् / दुर्मरीमृजितवान् / दुर्मरिमार्जितवान् / दुर्मरिमृजितवान् / दुर्मर्मार्जितवान् / दुर्मर्मृजितवान् - दुर्मरीमार्जितवती / दुर्मरीमृजितवती / दुर्मरिमार्जितवती / दुर्मरिमृजितवती / दुर्मर्मार्जितवती / दुर्मर्मृजितवती
क्त
दुर्मरीमार्जितः / दुर्मरीमृजितः / दुर्मरिमार्जितः / दुर्मरिमृजितः / दुर्मर्मार्जितः / दुर्मर्मृजितः - दुर्मरीमार्जिता / दुर्मरीमृजिता / दुर्मरिमार्जिता / दुर्मरिमृजिता / दुर्मर्मार्जिता / दुर्मर्मृजिता
शतृँ
दुर्मरीमार्जन् / दुर्मरीमृजन् / दुर्मरिमार्जन् / दुर्मरिमृजन् / दुर्मर्मार्जन् / दुर्मर्मृजन् - दुर्मरीमार्जती / दुर्मरीमृजती / दुर्मरिमार्जती / दुर्मरिमृजती / दुर्मर्मार्जती / दुर्मर्मृजती
क्यप्
दुर्मरीमृज्यः / दुर्मरिमृज्यः / दुर्मर्मृज्यः - दुर्मरीमृज्या / दुर्मरिमृज्या / दुर्मर्मृज्या
घञ्
दुर्मरीमार्जः / दुर्मरिमार्जः / दुर्मर्मार्जः
दुर्मरीमार्जः / दुर्मरीमृजः / दुर्मरिमार्जः / दुर्मरिमृजः / दुर्मर्मार्जः / दुर्मर्मृजः - दुर्मरीमार्जा / दुर्मरीमृजा / दुर्मरिमार्जा / दुर्मरिमृजा / दुर्मर्मार्जा / दुर्मर्मृजा
दुर्मरीमार्जा / दुर्मरिमार्जा / दुर्मर्मार्जा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः