कृदन्तरूपाणि - अनु + मृज् + यङ्लुक् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमरीमार्जनम् / अनुमरिमार्जनम् / अनुमर्मार्जनम्
अनीयर्
अनुमरीमार्जनीयः / अनुमरिमार्जनीयः / अनुमर्मार्जनीयः - अनुमरीमार्जनीया / अनुमरिमार्जनीया / अनुमर्मार्जनीया
ण्वुल्
अनुमरीमार्जकः / अनुमरिमार्जकः / अनुमर्मार्जकः - अनुमरीमार्जिका / अनुमरिमार्जिका / अनुमर्मार्जिका
तुमुँन्
अनुमरीमार्जितुम् / अनुमरिमार्जितुम् / अनुमर्मार्जितुम्
तव्य
अनुमरीमार्जितव्यः / अनुमरिमार्जितव्यः / अनुमर्मार्जितव्यः - अनुमरीमार्जितव्या / अनुमरिमार्जितव्या / अनुमर्मार्जितव्या
तृच्
अनुमरीमार्जिता / अनुमरिमार्जिता / अनुमर्मार्जिता - अनुमरीमार्जित्री / अनुमरिमार्जित्री / अनुमर्मार्जित्री
ल्यप्
अनुमरीमृज्य / अनुमरिमृज्य / अनुमर्मृज्य
क्तवतुँ
अनुमरीमार्जितवान् / अनुमरीमृजितवान् / अनुमरिमार्जितवान् / अनुमरिमृजितवान् / अनुमर्मार्जितवान् / अनुमर्मृजितवान् - अनुमरीमार्जितवती / अनुमरीमृजितवती / अनुमरिमार्जितवती / अनुमरिमृजितवती / अनुमर्मार्जितवती / अनुमर्मृजितवती
क्त
अनुमरीमार्जितः / अनुमरीमृजितः / अनुमरिमार्जितः / अनुमरिमृजितः / अनुमर्मार्जितः / अनुमर्मृजितः - अनुमरीमार्जिता / अनुमरीमृजिता / अनुमरिमार्जिता / अनुमरिमृजिता / अनुमर्मार्जिता / अनुमर्मृजिता
शतृँ
अनुमरीमार्जन् / अनुमरीमृजन् / अनुमरिमार्जन् / अनुमरिमृजन् / अनुमर्मार्जन् / अनुमर्मृजन् - अनुमरीमार्जती / अनुमरीमृजती / अनुमरिमार्जती / अनुमरिमृजती / अनुमर्मार्जती / अनुमर्मृजती
क्यप्
अनुमरीमृज्यः / अनुमरिमृज्यः / अनुमर्मृज्यः - अनुमरीमृज्या / अनुमरिमृज्या / अनुमर्मृज्या
घञ्
अनुमरीमार्जः / अनुमरिमार्जः / अनुमर्मार्जः
अनुमरीमार्जः / अनुमरीमृजः / अनुमरिमार्जः / अनुमरिमृजः / अनुमर्मार्जः / अनुमर्मृजः - अनुमरीमार्जा / अनुमरीमृजा / अनुमरिमार्जा / अनुमरिमृजा / अनुमर्मार्जा / अनुमर्मृजा
अनुमरीमार्जा / अनुमरिमार्जा / अनुमर्मार्जा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः