कृदन्तरूपाणि - अनु + मृज् + सन् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमिमार्जिषणम् / अनुमिमृक्षणम्
अनीयर्
अनुमिमार्जिषणीयः / अनुमिमृक्षणीयः - अनुमिमार्जिषणीया / अनुमिमृक्षणीया
ण्वुल्
अनुमिमार्जिषकः / अनुमिमृक्षकः - अनुमिमार्जिषिका / अनुमिमृक्षिका
तुमुँन्
अनुमिमार्जिषितुम् / अनुमिमृक्षितुम्
तव्य
अनुमिमार्जिषितव्यः / अनुमिमृक्षितव्यः - अनुमिमार्जिषितव्या / अनुमिमृक्षितव्या
तृच्
अनुमिमार्जिषिता / अनुमिमृक्षिता - अनुमिमार्जिषित्री / अनुमिमृक्षित्री
ल्यप्
अनुमिमार्जिष्य / अनुमिमृक्ष्य
क्तवतुँ
अनुमिमार्जिषितवान् / अनुमिमृक्षितवान् - अनुमिमार्जिषितवती / अनुमिमृक्षितवती
क्त
अनुमिमार्जिषितः / अनुमिमृक्षितः - अनुमिमार्जिषिता / अनुमिमृक्षिता
शतृँ
अनुमिमार्जिषन् / अनुमिमृक्षन् - अनुमिमार्जिषन्ती / अनुमिमृक्षन्ती
यत्
अनुमिमार्जिष्यः / अनुमिमृक्ष्यः - अनुमिमार्जिष्या / अनुमिमृक्ष्या
अच्
अनुमिमार्जिषः / अनुमिमृक्षः - अनुमिमार्जिषा - अनुमिमृक्षा
घञ्
अनुमिमार्जिषः / अनुमिमृक्षः
अनुमिमार्जिषा / अनुमिमृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः