कृदन्तरूपाणि - सम् + मृज् + सन् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मिमार्जिषणम् / संमिमार्जिषणम् / सम्मिमृक्षणम् / संमिमृक्षणम्
अनीयर्
सम्मिमार्जिषणीयः / संमिमार्जिषणीयः / सम्मिमृक्षणीयः / संमिमृक्षणीयः - सम्मिमार्जिषणीया / संमिमार्जिषणीया / सम्मिमृक्षणीया / संमिमृक्षणीया
ण्वुल्
सम्मिमार्जिषकः / संमिमार्जिषकः / सम्मिमृक्षकः / संमिमृक्षकः - सम्मिमार्जिषिका / संमिमार्जिषिका / सम्मिमृक्षिका / संमिमृक्षिका
तुमुँन्
सम्मिमार्जिषितुम् / संमिमार्जिषितुम् / सम्मिमृक्षितुम् / संमिमृक्षितुम्
तव्य
सम्मिमार्जिषितव्यः / संमिमार्जिषितव्यः / सम्मिमृक्षितव्यः / संमिमृक्षितव्यः - सम्मिमार्जिषितव्या / संमिमार्जिषितव्या / सम्मिमृक्षितव्या / संमिमृक्षितव्या
तृच्
सम्मिमार्जिषिता / संमिमार्जिषिता / सम्मिमृक्षिता / संमिमृक्षिता - सम्मिमार्जिषित्री / संमिमार्जिषित्री / सम्मिमृक्षित्री / संमिमृक्षित्री
ल्यप्
सम्मिमार्जिष्य / संमिमार्जिष्य / सम्मिमृक्ष्य / संमिमृक्ष्य
क्तवतुँ
सम्मिमार्जिषितवान् / संमिमार्जिषितवान् / सम्मिमृक्षितवान् / संमिमृक्षितवान् - सम्मिमार्जिषितवती / संमिमार्जिषितवती / सम्मिमृक्षितवती / संमिमृक्षितवती
क्त
सम्मिमार्जिषितः / संमिमार्जिषितः / सम्मिमृक्षितः / संमिमृक्षितः - सम्मिमार्जिषिता / संमिमार्जिषिता / सम्मिमृक्षिता / संमिमृक्षिता
शतृँ
सम्मिमार्जिषन् / संमिमार्जिषन् / सम्मिमृक्षन् / संमिमृक्षन् - सम्मिमार्जिषन्ती / संमिमार्जिषन्ती / सम्मिमृक्षन्ती / संमिमृक्षन्ती
यत्
सम्मिमार्जिष्यः / संमिमार्जिष्यः / सम्मिमृक्ष्यः / संमिमृक्ष्यः - सम्मिमार्जिष्या / संमिमार्जिष्या / सम्मिमृक्ष्या / संमिमृक्ष्या
अच्
सम्मिमार्जिषः / संमिमार्जिषः / सम्मिमृक्षः / संमिमृक्षः - सम्मिमार्जिषा - संमिमार्जिषा - सम्मिमृक्षा - संमिमृक्षा
घञ्
सम्मिमार्जिषः / संमिमार्जिषः / सम्मिमृक्षः / संमिमृक्षः
सम्मिमार्जिषा / संमिमार्जिषा / सम्मिमृक्षा / संमिमृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः