कृदन्तरूपाणि - मृज् + सन् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिमार्जिषणम् / मिमृक्षणम्
अनीयर्
मिमार्जिषणीयः / मिमृक्षणीयः - मिमार्जिषणीया / मिमृक्षणीया
ण्वुल्
मिमार्जिषकः / मिमृक्षकः - मिमार्जिषिका / मिमृक्षिका
तुमुँन्
मिमार्जिषितुम् / मिमृक्षितुम्
तव्य
मिमार्जिषितव्यः / मिमृक्षितव्यः - मिमार्जिषितव्या / मिमृक्षितव्या
तृच्
मिमार्जिषिता / मिमृक्षिता - मिमार्जिषित्री / मिमृक्षित्री
क्त्वा
मिमार्जिषित्वा / मिमृक्षित्वा
क्तवतुँ
मिमार्जिषितवान् / मिमृक्षितवान् - मिमार्जिषितवती / मिमृक्षितवती
क्त
मिमार्जिषितः / मिमृक्षितः - मिमार्जिषिता / मिमृक्षिता
शतृँ
मिमार्जिषन् / मिमृक्षन् - मिमार्जिषन्ती / मिमृक्षन्ती
यत्
मिमार्जिष्यः / मिमृक्ष्यः - मिमार्जिष्या / मिमृक्ष्या
अच्
मिमार्जिषः / मिमृक्षः - मिमार्जिषा - मिमृक्षा
घञ्
मिमार्जिषः / मिमृक्षः
मिमार्जिषा / मिमृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः