कृदन्तरूपाणि - सम् + मृज् + यङ् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मरीमृजनम् / संमरीमृजनम्
अनीयर्
सम्मरीमृजनीयः / संमरीमृजनीयः - सम्मरीमृजनीया / संमरीमृजनीया
ण्वुल्
सम्मरीमृजकः / संमरीमृजकः - सम्मरीमृजिका / संमरीमृजिका
तुमुँन्
सम्मरीमृजितुम् / संमरीमृजितुम्
तव्य
सम्मरीमृजितव्यः / संमरीमृजितव्यः - सम्मरीमृजितव्या / संमरीमृजितव्या
तृच्
सम्मरीमृजिता / संमरीमृजिता - सम्मरीमृजित्री / संमरीमृजित्री
ल्यप्
सम्मरीमृज्य / संमरीमृज्य
क्तवतुँ
सम्मरीमृजितवान् / संमरीमृजितवान् - सम्मरीमृजितवती / संमरीमृजितवती
क्त
सम्मरीमृजितः / संमरीमृजितः - सम्मरीमृजिता / संमरीमृजिता
शानच्
सम्मरीमृज्यमानः / संमरीमृज्यमानः - सम्मरीमृज्यमाना / संमरीमृज्यमाना
यत्
सम्मरीमृज्यः / संमरीमृज्यः - सम्मरीमृज्या / संमरीमृज्या
घञ्
सम्मरीमृजः / संमरीमृजः
सम्मरीमृजा / संमरीमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः