कृदन्तरूपाणि - कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कत्थनम्
अनीयर्
कत्थनीयः - कत्थनीया
ण्वुल्
कत्थकः - कत्थिका
तुमुँन्
कत्थितुम्
तव्य
कत्थितव्यः - कत्थितव्या
तृच्
कत्थिता - कत्थित्री
क्त्वा
कत्थित्वा
क्तवतुँ
कत्थितवान् - कत्थितवती
क्त
कत्थितः - कत्थिता
शानच्
कत्थमानः - कत्थमाना
ण्यत्
कत्थ्यः - कत्थ्या
अच्
कत्थः - कत्था
घञ्
कत्थः
कत्था


सनादि प्रत्ययाः

उपसर्गाः