कृदन्तरूपाणि - कत्थ् + यङ्लुक् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चाकत्थनम्
अनीयर्
चाकत्थनीयः - चाकत्थनीया
ण्वुल्
चाकत्थकः - चाकत्थिका
तुमुँन्
चाकत्थितुम्
तव्य
चाकत्थितव्यः - चाकत्थितव्या
तृच्
चाकत्थिता - चाकत्थित्री
क्त्वा
चाकत्थित्वा
क्तवतुँ
चाकत्थितवान् - चाकत्थितवती
क्त
चाकत्थितः - चाकत्थिता
शतृँ
चाकत्थन् - चाकत्थती
ण्यत्
चाकत्थ्यः - चाकत्थ्या
अच्
चाकत्थः - चाकत्था
घञ्
चाकत्थः
चाकत्था


सनादि प्रत्ययाः

उपसर्गाः