कृदन्तरूपाणि - प्र + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकत्थनम्
अनीयर्
प्रकत्थनीयः - प्रकत्थनीया
ण्वुल्
प्रकत्थकः - प्रकत्थिका
तुमुँन्
प्रकत्थितुम्
तव्य
प्रकत्थितव्यः - प्रकत्थितव्या
तृच्
प्रकत्थिता - प्रकत्थित्री
ल्यप्
प्रकत्थ्य
क्तवतुँ
प्रकत्थितवान् - प्रकत्थितवती
क्त
प्रकत्थितः - प्रकत्थिता
शानच्
प्रकत्थमानः - प्रकत्थमाना
ण्यत्
प्रकत्थ्यः - प्रकत्थ्या
अच्
प्रकत्थः - प्रकत्था
घञ्
प्रकत्थः
प्रकत्था


सनादि प्रत्ययाः

उपसर्गाः