कृदन्तरूपाणि - प्रति + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकत्थनम्
अनीयर्
प्रतिकत्थनीयः - प्रतिकत्थनीया
ण्वुल्
प्रतिकत्थकः - प्रतिकत्थिका
तुमुँन्
प्रतिकत्थितुम्
तव्य
प्रतिकत्थितव्यः - प्रतिकत्थितव्या
तृच्
प्रतिकत्थिता - प्रतिकत्थित्री
ल्यप्
प्रतिकत्थ्य
क्तवतुँ
प्रतिकत्थितवान् - प्रतिकत्थितवती
क्त
प्रतिकत्थितः - प्रतिकत्थिता
शानच्
प्रतिकत्थमानः - प्रतिकत्थमाना
ण्यत्
प्रतिकत्थ्यः - प्रतिकत्थ्या
अच्
प्रतिकत्थः - प्रतिकत्था
घञ्
प्रतिकत्थः
प्रतिकत्था


सनादि प्रत्ययाः

उपसर्गाः