कृदन्तरूपाणि - अति + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिकत्थनम्
अनीयर्
अतिकत्थनीयः - अतिकत्थनीया
ण्वुल्
अतिकत्थकः - अतिकत्थिका
तुमुँन्
अतिकत्थितुम्
तव्य
अतिकत्थितव्यः - अतिकत्थितव्या
तृच्
अतिकत्थिता - अतिकत्थित्री
ल्यप्
अतिकत्थ्य
क्तवतुँ
अतिकत्थितवान् - अतिकत्थितवती
क्त
अतिकत्थितः - अतिकत्थिता
शानच्
अतिकत्थमानः - अतिकत्थमाना
ण्यत्
अतिकत्थ्यः - अतिकत्थ्या
अच्
अतिकत्थः - अतिकत्था
घञ्
अतिकत्थः
अतिकत्था


सनादि प्रत्ययाः

उपसर्गाः