कृदन्तरूपाणि - सु + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकत्थनम्
अनीयर्
सुकत्थनीयः - सुकत्थनीया
ण्वुल्
सुकत्थकः - सुकत्थिका
तुमुँन्
सुकत्थितुम्
तव्य
सुकत्थितव्यः - सुकत्थितव्या
तृच्
सुकत्थिता - सुकत्थित्री
ल्यप्
सुकत्थ्य
क्तवतुँ
सुकत्थितवान् - सुकत्थितवती
क्त
सुकत्थितः - सुकत्थिता
शानच्
सुकत्थमानः - सुकत्थमाना
ण्यत्
सुकत्थ्यः - सुकत्थ्या
अच्
सुकत्थः - सुकत्था
घञ्
सुकत्थः
सुकत्था


सनादि प्रत्ययाः

उपसर्गाः