कृदन्तरूपाणि - अभि + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकत्थनम्
अनीयर्
अभिकत्थनीयः - अभिकत्थनीया
ण्वुल्
अभिकत्थकः - अभिकत्थिका
तुमुँन्
अभिकत्थितुम्
तव्य
अभिकत्थितव्यः - अभिकत्थितव्या
तृच्
अभिकत्थिता - अभिकत्थित्री
ल्यप्
अभिकत्थ्य
क्तवतुँ
अभिकत्थितवान् - अभिकत्थितवती
क्त
अभिकत्थितः - अभिकत्थिता
शानच्
अभिकत्थमानः - अभिकत्थमाना
ण्यत्
अभिकत्थ्यः - अभिकत्थ्या
अच्
अभिकत्थः - अभिकत्था
घञ्
अभिकत्थः
अभिकत्था


सनादि प्रत्ययाः

उपसर्गाः