कृदन्तरूपाणि - कत्थ् + णिच्+सन् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकत्थयिषणम्
अनीयर्
चिकत्थयिषणीयः - चिकत्थयिषणीया
ण्वुल्
चिकत्थयिषकः - चिकत्थयिषिका
तुमुँन्
चिकत्थयिषितुम्
तव्य
चिकत्थयिषितव्यः - चिकत्थयिषितव्या
तृच्
चिकत्थयिषिता - चिकत्थयिषित्री
क्त्वा
चिकत्थयिषित्वा
क्तवतुँ
चिकत्थयिषितवान् - चिकत्थयिषितवती
क्त
चिकत्थयिषितः - चिकत्थयिषिता
शतृँ
चिकत्थयिषन् - चिकत्थयिषन्ती
शानच्
चिकत्थयिषमाणः - चिकत्थयिषमाणा
यत्
चिकत्थयिष्यः - चिकत्थयिष्या
अच्
चिकत्थयिषः - चिकत्थयिषा
घञ्
चिकत्थयिषः
चिकत्थयिषा


सनादि प्रत्ययाः

उपसर्गाः