कृदन्तरूपाणि - कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कञ्चनम्
अनीयर्
कञ्चनीयः - कञ्चनीया
ण्वुल्
कञ्चकः - कञ्चिका
तुमुँन्
कञ्चितुम्
तव्य
कञ्चितव्यः - कञ्चितव्या
तृच्
कञ्चिता - कञ्चित्री
क्त्वा
कञ्चित्वा
क्तवतुँ
कञ्चितवान् - कञ्चितवती
क्त
कञ्चितः - कञ्चिता
शानच्
कञ्चमानः - कञ्चमाना
ण्यत्
कञ्च्यः - कञ्च्या
अच्
कञ्चः - कञ्चा
घञ्
कञ्चः
कञ्चा


सनादि प्रत्ययाः

उपसर्गाः