कृदन्तरूपाणि - कञ्च् + सन् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकञ्चिषणम्
अनीयर्
चिकञ्चिषणीयः - चिकञ्चिषणीया
ण्वुल्
चिकञ्चिषकः - चिकञ्चिषिका
तुमुँन्
चिकञ्चिषितुम्
तव्य
चिकञ्चिषितव्यः - चिकञ्चिषितव्या
तृच्
चिकञ्चिषिता - चिकञ्चिषित्री
क्त्वा
चिकञ्चिषित्वा
क्तवतुँ
चिकञ्चिषितवान् - चिकञ्चिषितवती
क्त
चिकञ्चिषितः - चिकञ्चिषिता
शानच्
चिकञ्चिषमाणः - चिकञ्चिषमाणा
यत्
चिकञ्चिष्यः - चिकञ्चिष्या
अच्
चिकञ्चिषः - चिकञ्चिषा
घञ्
चिकञ्चिषः
चिकञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः