कृदन्तरूपाणि - प्र + कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकञ्चनम्
अनीयर्
प्रकञ्चनीयः - प्रकञ्चनीया
ण्वुल्
प्रकञ्चकः - प्रकञ्चिका
तुमुँन्
प्रकञ्चितुम्
तव्य
प्रकञ्चितव्यः - प्रकञ्चितव्या
तृच्
प्रकञ्चिता - प्रकञ्चित्री
ल्यप्
प्रकञ्च्य
क्तवतुँ
प्रकञ्चितवान् - प्रकञ्चितवती
क्त
प्रकञ्चितः - प्रकञ्चिता
शानच्
प्रकञ्चमानः - प्रकञ्चमाना
ण्यत्
प्रकञ्च्यः - प्रकञ्च्या
अच्
प्रकञ्चः - प्रकञ्चा
घञ्
प्रकञ्चः
प्रकञ्चा


सनादि प्रत्ययाः

उपसर्गाः