कृदन्तरूपाणि - प्रति + कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकञ्चनम्
अनीयर्
प्रतिकञ्चनीयः - प्रतिकञ्चनीया
ण्वुल्
प्रतिकञ्चकः - प्रतिकञ्चिका
तुमुँन्
प्रतिकञ्चितुम्
तव्य
प्रतिकञ्चितव्यः - प्रतिकञ्चितव्या
तृच्
प्रतिकञ्चिता - प्रतिकञ्चित्री
ल्यप्
प्रतिकञ्च्य
क्तवतुँ
प्रतिकञ्चितवान् - प्रतिकञ्चितवती
क्त
प्रतिकञ्चितः - प्रतिकञ्चिता
शानच्
प्रतिकञ्चमानः - प्रतिकञ्चमाना
ण्यत्
प्रतिकञ्च्यः - प्रतिकञ्च्या
अच्
प्रतिकञ्चः - प्रतिकञ्चा
घञ्
प्रतिकञ्चः
प्रतिकञ्चा


सनादि प्रत्ययाः

उपसर्गाः