संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'कञ्चम्' इति रूपं 'कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?