कृदन्तरूपाणि - परि + कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकञ्चनम्
अनीयर्
परिकञ्चनीयः - परिकञ्चनीया
ण्वुल्
परिकञ्चकः - परिकञ्चिका
तुमुँन्
परिकञ्चितुम्
तव्य
परिकञ्चितव्यः - परिकञ्चितव्या
तृच्
परिकञ्चिता - परिकञ्चित्री
ल्यप्
परिकञ्च्य
क्तवतुँ
परिकञ्चितवान् - परिकञ्चितवती
क्त
परिकञ्चितः - परिकञ्चिता
शानच्
परिकञ्चमानः - परिकञ्चमाना
ण्यत्
परिकञ्च्यः - परिकञ्च्या
अच्
परिकञ्चः - परिकञ्चा
घञ्
परिकञ्चः
परिकञ्चा


सनादि प्रत्ययाः

उपसर्गाः