कृदन्तरूपाणि - नि + कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकञ्चनम्
अनीयर्
निकञ्चनीयः - निकञ्चनीया
ण्वुल्
निकञ्चकः - निकञ्चिका
तुमुँन्
निकञ्चितुम्
तव्य
निकञ्चितव्यः - निकञ्चितव्या
तृच्
निकञ्चिता - निकञ्चित्री
ल्यप्
निकञ्च्य
क्तवतुँ
निकञ्चितवान् - निकञ्चितवती
क्त
निकञ्चितः - निकञ्चिता
शानच्
निकञ्चमानः - निकञ्चमाना
ण्यत्
निकञ्च्यः - निकञ्च्या
अच्
निकञ्चः - निकञ्चा
घञ्
निकञ्चः
निकञ्चा


सनादि प्रत्ययाः

उपसर्गाः