कृदन्तरूपाणि - कञ्च् + णिच्+सन् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकञ्चयिषणम्
अनीयर्
चिकञ्चयिषणीयः - चिकञ्चयिषणीया
ण्वुल्
चिकञ्चयिषकः - चिकञ्चयिषिका
तुमुँन्
चिकञ्चयिषितुम्
तव्य
चिकञ्चयिषितव्यः - चिकञ्चयिषितव्या
तृच्
चिकञ्चयिषिता - चिकञ्चयिषित्री
क्त्वा
चिकञ्चयिषित्वा
क्तवतुँ
चिकञ्चयिषितवान् - चिकञ्चयिषितवती
क्त
चिकञ्चयिषितः - चिकञ्चयिषिता
शतृँ
चिकञ्चयिषन् - चिकञ्चयिषन्ती
शानच्
चिकञ्चयिषमाणः - चिकञ्चयिषमाणा
यत्
चिकञ्चयिष्यः - चिकञ्चयिष्या
अच्
चिकञ्चयिषः - चिकञ्चयिषा
घञ्
चिकञ्चयिषः
चिकञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः