कृदन्तरूपाणि - उत् + यम् + णिच् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्यमनम् / उद्यामनम्
अनीयर्
उद्यमनीयः / उद्यामनीयः - उद्यमनीया / उद्यामनीया
ण्वुल्
उद्यमकः / उद्यामकः - उद्यमिका / उद्यामिका
तुमुँन्
उद्यमयितुम् / उद्यामयितुम्
तव्य
उद्यमयितव्यः / उद्यामयितव्यः - उद्यमयितव्या / उद्यामयितव्या
तृच्
उद्यमयिता / उद्यामयिता - उद्यमयित्री / उद्यामयित्री
ल्यप्
उद्यमय्य / उद्याम्य
क्तवतुँ
उद्यमितवान् / उद्यामितवान् - उद्यमितवती / उद्यामितवती
क्त
उद्यमितः / उद्यामितः - उद्यमिता / उद्यामिता
शतृँ
उद्यमयन् / उद्यामयन् - उद्यमयन्ती / उद्यामयन्ती
शानच्
उद्यमयमानः / उद्यामयमानः - उद्यमयमाना / उद्यामयमाना
यत्
उद्यम्यः / उद्याम्यः - उद्यम्या / उद्याम्या
अच्
उद्यमः / उद्यामः - उद्यमा - उद्यामा
युच्
उद्यमना / उद्यामना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः