कृदन्तरूपाणि - यम् + णिच् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
यमनम् / यामनम्
अनीयर्
यमनीयः / यामनीयः - यमनीया / यामनीया
ण्वुल्
यमकः / यामकः - यमिका / यामिका
तुमुँन्
यमयितुम् / यामयितुम्
तव्य
यमयितव्यः / यामयितव्यः - यमयितव्या / यामयितव्या
तृच्
यमयिता / यामयिता - यमयित्री / यामयित्री
क्त्वा
यमयित्वा / यामयित्वा
क्तवतुँ
यमितवान् / यामितवान् - यमितवती / यामितवती
क्त
यमितः / यामितः - यमिता / यामिता
शतृँ
यमयन् / यामयन् - यमयन्ती / यामयन्ती
शानच्
यमयमानः / यामयमानः - यमयमाना / यामयमाना
यत्
यम्यः / याम्यः - यम्या / याम्या
अच्
यमः / यामः - यमा - यामा
युच्
यमना / यामना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः