कृदन्तरूपाणि - उत् + यम् + यङ् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्यय्ँयमनम् / उद्यंयमनम्
अनीयर्
उद्यय्ँयमनीयः / उद्यंयमनीयः - उद्यय्ँयमनीया / उद्यंयमनीया
ण्वुल्
उद्यय्ँयमकः / उद्यंयमकः - उद्यय्ँयमिका / उद्यंयमिका
तुमुँन्
उद्यय्ँयमितुम् / उद्यंयमितुम्
तव्य
उद्यय्ँयमितव्यः / उद्यंयमितव्यः - उद्यय्ँयमितव्या / उद्यंयमितव्या
तृच्
उद्यय्ँयमिता / उद्यंयमिता - उद्यय्ँयमित्री / उद्यंयमित्री
ल्यप्
उद्यय्ँयम्य / उद्यंयम्य
क्तवतुँ
उद्यय्ँयमितवान् / उद्यंयमितवान् - उद्यय्ँयमितवती / उद्यंयमितवती
क्त
उद्यय्ँयमितः / उद्यंयमितः - उद्यय्ँयमिता / उद्यंयमिता
शानच्
उद्यय्ँयम्यमानः / उद्यंयम्यमानः - उद्यय्ँयम्यमाना / उद्यंयम्यमाना
यत्
उद्यय्ँयम्यः / उद्यंयम्यः - उद्यय्ँयम्या / उद्यंयम्या
घञ्
उद्यय्ँयमः / उद्यंयमः
उद्यय्ँयमा / उद्यंयमा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः