कृदन्तरूपाणि - वि + नि + यम् + यङ् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनियय्ँयमनम् / विनियंयमनम्
अनीयर्
विनियय्ँयमनीयः / विनियंयमनीयः - विनियय्ँयमनीया / विनियंयमनीया
ण्वुल्
विनियय्ँयमकः / विनियंयमकः - विनियय्ँयमिका / विनियंयमिका
तुमुँन्
विनियय्ँयमितुम् / विनियंयमितुम्
तव्य
विनियय्ँयमितव्यः / विनियंयमितव्यः - विनियय्ँयमितव्या / विनियंयमितव्या
तृच्
विनियय्ँयमिता / विनियंयमिता - विनियय्ँयमित्री / विनियंयमित्री
ल्यप्
विनियय्ँयम्य / विनियंयम्य
क्तवतुँ
विनियय्ँयमितवान् / विनियंयमितवान् - विनियय्ँयमितवती / विनियंयमितवती
क्त
विनियय्ँयमितः / विनियंयमितः - विनियय्ँयमिता / विनियंयमिता
शानच्
विनियय्ँयम्यमानः / विनियंयम्यमानः - विनियय्ँयम्यमाना / विनियंयम्यमाना
यत्
विनियय्ँयम्यः / विनियंयम्यः - विनियय्ँयम्या / विनियंयम्या
घञ्
विनियय्ँयमः / विनियंयमः
विनियय्ँयमा / विनियंयमा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः