कृदन्तरूपाणि - वि + नि + यम् + णिच् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनियमनम् / विनियामनम्
अनीयर्
विनियमनीयः / विनियामनीयः - विनियमनीया / विनियामनीया
ण्वुल्
विनियमकः / विनियामकः - विनियमिका / विनियामिका
तुमुँन्
विनियमयितुम् / विनियामयितुम्
तव्य
विनियमयितव्यः / विनियामयितव्यः - विनियमयितव्या / विनियामयितव्या
तृच्
विनियमयिता / विनियामयिता - विनियमयित्री / विनियामयित्री
ल्यप्
विनियमय्य / विनियाम्य
क्तवतुँ
विनियमितवान् / विनियामितवान् - विनियमितवती / विनियामितवती
क्त
विनियमितः / विनियामितः - विनियमिता / विनियामिता
शतृँ
विनियमयन् / विनियामयन् - विनियमयन्ती / विनियामयन्ती
शानच्
विनियमयमानः / विनियामयमानः - विनियमयमाना / विनियामयमाना
यत्
विनियम्यः / विनियाम्यः - विनियम्या / विनियाम्या
अच्
विनियमः / विनियामः - विनियमा - विनियामा
युच्
विनियमना / विनियामना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः